Declension table of ?paśupatiśarman

Deva

MasculineSingularDualPlural
Nominativepaśupatiśarmā paśupatiśarmāṇau paśupatiśarmāṇaḥ
Vocativepaśupatiśarman paśupatiśarmāṇau paśupatiśarmāṇaḥ
Accusativepaśupatiśarmāṇam paśupatiśarmāṇau paśupatiśarmaṇaḥ
Instrumentalpaśupatiśarmaṇā paśupatiśarmabhyām paśupatiśarmabhiḥ
Dativepaśupatiśarmaṇe paśupatiśarmabhyām paśupatiśarmabhyaḥ
Ablativepaśupatiśarmaṇaḥ paśupatiśarmabhyām paśupatiśarmabhyaḥ
Genitivepaśupatiśarmaṇaḥ paśupatiśarmaṇoḥ paśupatiśarmaṇām
Locativepaśupatiśarmaṇi paśupatiśarmaṇoḥ paśupatiśarmasu

Compound paśupatiśarma -

Adverb -paśupatiśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria