Declension table of ?paśupatipurāṇa

Deva

NeuterSingularDualPlural
Nominativepaśupatipurāṇam paśupatipurāṇe paśupatipurāṇāni
Vocativepaśupatipurāṇa paśupatipurāṇe paśupatipurāṇāni
Accusativepaśupatipurāṇam paśupatipurāṇe paśupatipurāṇāni
Instrumentalpaśupatipurāṇena paśupatipurāṇābhyām paśupatipurāṇaiḥ
Dativepaśupatipurāṇāya paśupatipurāṇābhyām paśupatipurāṇebhyaḥ
Ablativepaśupatipurāṇāt paśupatipurāṇābhyām paśupatipurāṇebhyaḥ
Genitivepaśupatipurāṇasya paśupatipurāṇayoḥ paśupatipurāṇānām
Locativepaśupatipurāṇe paśupatipurāṇayoḥ paśupatipurāṇeṣu

Compound paśupatipurāṇa -

Adverb -paśupatipurāṇam -paśupatipurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria