Declension table of ?paśupakṣīya

Deva

NeuterSingularDualPlural
Nominativepaśupakṣīyam paśupakṣīye paśupakṣīyāṇi
Vocativepaśupakṣīya paśupakṣīye paśupakṣīyāṇi
Accusativepaśupakṣīyam paśupakṣīye paśupakṣīyāṇi
Instrumentalpaśupakṣīyeṇa paśupakṣīyābhyām paśupakṣīyaiḥ
Dativepaśupakṣīyāya paśupakṣīyābhyām paśupakṣīyebhyaḥ
Ablativepaśupakṣīyāt paśupakṣīyābhyām paśupakṣīyebhyaḥ
Genitivepaśupakṣīyasya paśupakṣīyayoḥ paśupakṣīyāṇām
Locativepaśupakṣīye paśupakṣīyayoḥ paśupakṣīyeṣu

Compound paśupakṣīya -

Adverb -paśupakṣīyam -paśupakṣīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria