Declension table of ?paśupālana

Deva

NeuterSingularDualPlural
Nominativepaśupālanam paśupālane paśupālanāni
Vocativepaśupālana paśupālane paśupālanāni
Accusativepaśupālanam paśupālane paśupālanāni
Instrumentalpaśupālanena paśupālanābhyām paśupālanaiḥ
Dativepaśupālanāya paśupālanābhyām paśupālanebhyaḥ
Ablativepaśupālanāt paśupālanābhyām paśupālanebhyaḥ
Genitivepaśupālanasya paśupālanayoḥ paśupālanānām
Locativepaśupālane paśupālanayoḥ paśupālaneṣu

Compound paśupālana -

Adverb -paśupālanam -paśupālanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria