Declension table of ?paśukāma

Deva

NeuterSingularDualPlural
Nominativepaśukāmam paśukāme paśukāmāni
Vocativepaśukāma paśukāme paśukāmāni
Accusativepaśukāmam paśukāme paśukāmāni
Instrumentalpaśukāmena paśukāmābhyām paśukāmaiḥ
Dativepaśukāmāya paśukāmābhyām paśukāmebhyaḥ
Ablativepaśukāmāt paśukāmābhyām paśukāmebhyaḥ
Genitivepaśukāmasya paśukāmayoḥ paśukāmānām
Locativepaśukāme paśukāmayoḥ paśukāmeṣu

Compound paśukāma -

Adverb -paśukāmam -paśukāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria