Declension table of ?paśujanana

Deva

NeuterSingularDualPlural
Nominativepaśujananam paśujanane paśujananāni
Vocativepaśujanana paśujanane paśujananāni
Accusativepaśujananam paśujanane paśujananāni
Instrumentalpaśujananena paśujananābhyām paśujananaiḥ
Dativepaśujananāya paśujananābhyām paśujananebhyaḥ
Ablativepaśujananāt paśujananābhyām paśujananebhyaḥ
Genitivepaśujananasya paśujananayoḥ paśujananānām
Locativepaśujanane paśujananayoḥ paśujananeṣu

Compound paśujanana -

Adverb -paśujananam -paśujananāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria