Declension table of ?paśughnatva

Deva

NeuterSingularDualPlural
Nominativepaśughnatvam paśughnatve paśughnatvāni
Vocativepaśughnatva paśughnatve paśughnatvāni
Accusativepaśughnatvam paśughnatve paśughnatvāni
Instrumentalpaśughnatvena paśughnatvābhyām paśughnatvaiḥ
Dativepaśughnatvāya paśughnatvābhyām paśughnatvebhyaḥ
Ablativepaśughnatvāt paśughnatvābhyām paśughnatvebhyaḥ
Genitivepaśughnatvasya paśughnatvayoḥ paśughnatvānām
Locativepaśughnatve paśughnatvayoḥ paśughnatveṣu

Compound paśughnatva -

Adverb -paśughnatvam -paśughnatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria