Declension table of ?paśudharman

Deva

MasculineSingularDualPlural
Nominativepaśudharmā paśudharmāṇau paśudharmāṇaḥ
Vocativepaśudharman paśudharmāṇau paśudharmāṇaḥ
Accusativepaśudharmāṇam paśudharmāṇau paśudharmaṇaḥ
Instrumentalpaśudharmaṇā paśudharmabhyām paśudharmabhiḥ
Dativepaśudharmaṇe paśudharmabhyām paśudharmabhyaḥ
Ablativepaśudharmaṇaḥ paśudharmabhyām paśudharmabhyaḥ
Genitivepaśudharmaṇaḥ paśudharmaṇoḥ paśudharmaṇām
Locativepaśudharmaṇi paśudharmaṇoḥ paśudharmasu

Compound paśudharma -

Adverb -paśudharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria