Declension table of ?paśudevata

Deva

MasculineSingularDualPlural
Nominativepaśudevataḥ paśudevatau paśudevatāḥ
Vocativepaśudevata paśudevatau paśudevatāḥ
Accusativepaśudevatam paśudevatau paśudevatān
Instrumentalpaśudevatena paśudevatābhyām paśudevataiḥ paśudevatebhiḥ
Dativepaśudevatāya paśudevatābhyām paśudevatebhyaḥ
Ablativepaśudevatāt paśudevatābhyām paśudevatebhyaḥ
Genitivepaśudevatasya paśudevatayoḥ paśudevatānām
Locativepaśudevate paśudevatayoḥ paśudevateṣu

Compound paśudevata -

Adverb -paśudevatam -paśudevatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria