Declension table of ?paśuṣṭha

Deva

MasculineSingularDualPlural
Nominativepaśuṣṭhaḥ paśuṣṭhau paśuṣṭhāḥ
Vocativepaśuṣṭha paśuṣṭhau paśuṣṭhāḥ
Accusativepaśuṣṭham paśuṣṭhau paśuṣṭhān
Instrumentalpaśuṣṭhena paśuṣṭhābhyām paśuṣṭhaiḥ paśuṣṭhebhiḥ
Dativepaśuṣṭhāya paśuṣṭhābhyām paśuṣṭhebhyaḥ
Ablativepaśuṣṭhāt paśuṣṭhābhyām paśuṣṭhebhyaḥ
Genitivepaśuṣṭhasya paśuṣṭhayoḥ paśuṣṭhānām
Locativepaśuṣṭhe paśuṣṭhayoḥ paśuṣṭheṣu

Compound paśuṣṭha -

Adverb -paśuṣṭham -paśuṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria