Declension table of ?paścimadeśa

Deva

MasculineSingularDualPlural
Nominativepaścimadeśaḥ paścimadeśau paścimadeśāḥ
Vocativepaścimadeśa paścimadeśau paścimadeśāḥ
Accusativepaścimadeśam paścimadeśau paścimadeśān
Instrumentalpaścimadeśena paścimadeśābhyām paścimadeśaiḥ paścimadeśebhiḥ
Dativepaścimadeśāya paścimadeśābhyām paścimadeśebhyaḥ
Ablativepaścimadeśāt paścimadeśābhyām paścimadeśebhyaḥ
Genitivepaścimadeśasya paścimadeśayoḥ paścimadeśānām
Locativepaścimadeśe paścimadeśayoḥ paścimadeśeṣu

Compound paścimadeśa -

Adverb -paścimadeśam -paścimadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria