Declension table of ?paścātpādadviguṇā

Deva

FeminineSingularDualPlural
Nominativepaścātpādadviguṇā paścātpādadviguṇe paścātpādadviguṇāḥ
Vocativepaścātpādadviguṇe paścātpādadviguṇe paścātpādadviguṇāḥ
Accusativepaścātpādadviguṇām paścātpādadviguṇe paścātpādadviguṇāḥ
Instrumentalpaścātpādadviguṇayā paścātpādadviguṇābhyām paścātpādadviguṇābhiḥ
Dativepaścātpādadviguṇāyai paścātpādadviguṇābhyām paścātpādadviguṇābhyaḥ
Ablativepaścātpādadviguṇāyāḥ paścātpādadviguṇābhyām paścātpādadviguṇābhyaḥ
Genitivepaścātpādadviguṇāyāḥ paścātpādadviguṇayoḥ paścātpādadviguṇānām
Locativepaścātpādadviguṇāyām paścātpādadviguṇayoḥ paścātpādadviguṇāsu

Adverb -paścātpādadviguṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria