Declension table of ?paścātkṛtā

Deva

FeminineSingularDualPlural
Nominativepaścātkṛtā paścātkṛte paścātkṛtāḥ
Vocativepaścātkṛte paścātkṛte paścātkṛtāḥ
Accusativepaścātkṛtām paścātkṛte paścātkṛtāḥ
Instrumentalpaścātkṛtayā paścātkṛtābhyām paścātkṛtābhiḥ
Dativepaścātkṛtāyai paścātkṛtābhyām paścātkṛtābhyaḥ
Ablativepaścātkṛtāyāḥ paścātkṛtābhyām paścātkṛtābhyaḥ
Genitivepaścātkṛtāyāḥ paścātkṛtayoḥ paścātkṛtānām
Locativepaścātkṛtāyām paścātkṛtayoḥ paścātkṛtāsu

Adverb -paścātkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria