Declension table of ?paścāddaghvan

Deva

NeuterSingularDualPlural
Nominativepaścāddaghva paścāddaghvnī paścāddaghvanī paścāddaghvāni
Vocativepaścāddaghvan paścāddaghva paścāddaghvnī paścāddaghvanī paścāddaghvāni
Accusativepaścāddaghva paścāddaghvnī paścāddaghvanī paścāddaghvāni
Instrumentalpaścāddaghvanā paścāddaghvabhyām paścāddaghvabhiḥ
Dativepaścāddaghvane paścāddaghvabhyām paścāddaghvabhyaḥ
Ablativepaścāddaghvanaḥ paścāddaghvabhyām paścāddaghvabhyaḥ
Genitivepaścāddaghvanaḥ paścāddaghvanoḥ paścāddaghvanām
Locativepaścāddaghvani paścāddaghvanoḥ paścāddaghvasu

Compound paścāddaghva -

Adverb -paścāddaghva -paścāddaghvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria