Declension table of ?paśavyavāhanā

Deva

FeminineSingularDualPlural
Nominativepaśavyavāhanā paśavyavāhane paśavyavāhanāḥ
Vocativepaśavyavāhane paśavyavāhane paśavyavāhanāḥ
Accusativepaśavyavāhanām paśavyavāhane paśavyavāhanāḥ
Instrumentalpaśavyavāhanayā paśavyavāhanābhyām paśavyavāhanābhiḥ
Dativepaśavyavāhanāyai paśavyavāhanābhyām paśavyavāhanābhyaḥ
Ablativepaśavyavāhanāyāḥ paśavyavāhanābhyām paśavyavāhanābhyaḥ
Genitivepaśavyavāhanāyāḥ paśavyavāhanayoḥ paśavyavāhanānām
Locativepaśavyavāhanāyām paśavyavāhanayoḥ paśavyavāhanāsu

Adverb -paśavyavāhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria