Declension table of ?paśavyavāhana

Deva

MasculineSingularDualPlural
Nominativepaśavyavāhanaḥ paśavyavāhanau paśavyavāhanāḥ
Vocativepaśavyavāhana paśavyavāhanau paśavyavāhanāḥ
Accusativepaśavyavāhanam paśavyavāhanau paśavyavāhanān
Instrumentalpaśavyavāhanena paśavyavāhanābhyām paśavyavāhanaiḥ paśavyavāhanebhiḥ
Dativepaśavyavāhanāya paśavyavāhanābhyām paśavyavāhanebhyaḥ
Ablativepaśavyavāhanāt paśavyavāhanābhyām paśavyavāhanebhyaḥ
Genitivepaśavyavāhanasya paśavyavāhanayoḥ paśavyavāhanānām
Locativepaśavyavāhane paśavyavāhanayoḥ paśavyavāhaneṣu

Compound paśavyavāhana -

Adverb -paśavyavāhanam -paśavyavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria