Declension table of ?paśavyatama

Deva

MasculineSingularDualPlural
Nominativepaśavyatamaḥ paśavyatamau paśavyatamāḥ
Vocativepaśavyatama paśavyatamau paśavyatamāḥ
Accusativepaśavyatamam paśavyatamau paśavyatamān
Instrumentalpaśavyatamena paśavyatamābhyām paśavyatamaiḥ paśavyatamebhiḥ
Dativepaśavyatamāya paśavyatamābhyām paśavyatamebhyaḥ
Ablativepaśavyatamāt paśavyatamābhyām paśavyatamebhyaḥ
Genitivepaśavyatamasya paśavyatamayoḥ paśavyatamānām
Locativepaśavyatame paśavyatamayoḥ paśavyatameṣu

Compound paśavyatama -

Adverb -paśavyatamam -paśavyatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria