Declension table of payoda

Deva

NeuterSingularDualPlural
Nominativepayodam payode payodāni
Vocativepayoda payode payodāni
Accusativepayodam payode payodāni
Instrumentalpayodena payodābhyām payodaiḥ
Dativepayodāya payodābhyām payodebhyaḥ
Ablativepayodāt payodābhyām payodebhyaḥ
Genitivepayodasya payodayoḥ payodānām
Locativepayode payodayoḥ payodeṣu

Compound payoda -

Adverb -payodam -payodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria