Declension table of ?payobhakṣa

Deva

MasculineSingularDualPlural
Nominativepayobhakṣaḥ payobhakṣau payobhakṣāḥ
Vocativepayobhakṣa payobhakṣau payobhakṣāḥ
Accusativepayobhakṣam payobhakṣau payobhakṣān
Instrumentalpayobhakṣeṇa payobhakṣābhyām payobhakṣaiḥ payobhakṣebhiḥ
Dativepayobhakṣāya payobhakṣābhyām payobhakṣebhyaḥ
Ablativepayobhakṣāt payobhakṣābhyām payobhakṣebhyaḥ
Genitivepayobhakṣasya payobhakṣayoḥ payobhakṣāṇām
Locativepayobhakṣe payobhakṣayoḥ payobhakṣeṣu

Compound payobhakṣa -

Adverb -payobhakṣam -payobhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria