Declension table of ?payoṣṇikā

Deva

FeminineSingularDualPlural
Nominativepayoṣṇikā payoṣṇike payoṣṇikāḥ
Vocativepayoṣṇike payoṣṇike payoṣṇikāḥ
Accusativepayoṣṇikām payoṣṇike payoṣṇikāḥ
Instrumentalpayoṣṇikayā payoṣṇikābhyām payoṣṇikābhiḥ
Dativepayoṣṇikāyai payoṣṇikābhyām payoṣṇikābhyaḥ
Ablativepayoṣṇikāyāḥ payoṣṇikābhyām payoṣṇikābhyaḥ
Genitivepayoṣṇikāyāḥ payoṣṇikayoḥ payoṣṇikānām
Locativepayoṣṇikāyām payoṣṇikayoḥ payoṣṇikāsu

Adverb -payoṣṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria