Declension table of ?payoṣṇijātā

Deva

FeminineSingularDualPlural
Nominativepayoṣṇijātā payoṣṇijāte payoṣṇijātāḥ
Vocativepayoṣṇijāte payoṣṇijāte payoṣṇijātāḥ
Accusativepayoṣṇijātām payoṣṇijāte payoṣṇijātāḥ
Instrumentalpayoṣṇijātayā payoṣṇijātābhyām payoṣṇijātābhiḥ
Dativepayoṣṇijātāyai payoṣṇijātābhyām payoṣṇijātābhyaḥ
Ablativepayoṣṇijātāyāḥ payoṣṇijātābhyām payoṣṇijātābhyaḥ
Genitivepayoṣṇijātāyāḥ payoṣṇijātayoḥ payoṣṇijātānām
Locativepayoṣṇijātāyām payoṣṇijātayoḥ payoṣṇijātāsu

Adverb -payoṣṇijātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria