Declension table of ?payiṣṭha

Deva

NeuterSingularDualPlural
Nominativepayiṣṭham payiṣṭhe payiṣṭhāni
Vocativepayiṣṭha payiṣṭhe payiṣṭhāni
Accusativepayiṣṭham payiṣṭhe payiṣṭhāni
Instrumentalpayiṣṭhena payiṣṭhābhyām payiṣṭhaiḥ
Dativepayiṣṭhāya payiṣṭhābhyām payiṣṭhebhyaḥ
Ablativepayiṣṭhāt payiṣṭhābhyām payiṣṭhebhyaḥ
Genitivepayiṣṭhasya payiṣṭhayoḥ payiṣṭhānām
Locativepayiṣṭhe payiṣṭhayoḥ payiṣṭheṣu

Compound payiṣṭha -

Adverb -payiṣṭham -payiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria