Declension table of ?payiṣṭha

Deva

MasculineSingularDualPlural
Nominativepayiṣṭhaḥ payiṣṭhau payiṣṭhāḥ
Vocativepayiṣṭha payiṣṭhau payiṣṭhāḥ
Accusativepayiṣṭham payiṣṭhau payiṣṭhān
Instrumentalpayiṣṭhena payiṣṭhābhyām payiṣṭhaiḥ payiṣṭhebhiḥ
Dativepayiṣṭhāya payiṣṭhābhyām payiṣṭhebhyaḥ
Ablativepayiṣṭhāt payiṣṭhābhyām payiṣṭhebhyaḥ
Genitivepayiṣṭhasya payiṣṭhayoḥ payiṣṭhānām
Locativepayiṣṭhe payiṣṭhayoḥ payiṣṭheṣu

Compound payiṣṭha -

Adverb -payiṣṭham -payiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria