Declension table of ?payasvatā

Deva

FeminineSingularDualPlural
Nominativepayasvatā payasvate payasvatāḥ
Vocativepayasvate payasvate payasvatāḥ
Accusativepayasvatām payasvate payasvatāḥ
Instrumentalpayasvatayā payasvatābhyām payasvatābhiḥ
Dativepayasvatāyai payasvatābhyām payasvatābhyaḥ
Ablativepayasvatāyāḥ payasvatābhyām payasvatābhyaḥ
Genitivepayasvatāyāḥ payasvatayoḥ payasvatānām
Locativepayasvatāyām payasvatayoḥ payasvatāsu

Adverb -payasvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria