Declension table of ?payaḥkṣīra

Deva

NeuterSingularDualPlural
Nominativepayaḥkṣīram payaḥkṣīre payaḥkṣīrāṇi
Vocativepayaḥkṣīra payaḥkṣīre payaḥkṣīrāṇi
Accusativepayaḥkṣīram payaḥkṣīre payaḥkṣīrāṇi
Instrumentalpayaḥkṣīreṇa payaḥkṣīrābhyām payaḥkṣīraiḥ
Dativepayaḥkṣīrāya payaḥkṣīrābhyām payaḥkṣīrebhyaḥ
Ablativepayaḥkṣīrāt payaḥkṣīrābhyām payaḥkṣīrebhyaḥ
Genitivepayaḥkṣīrasya payaḥkṣīrayoḥ payaḥkṣīrāṇām
Locativepayaḥkṣīre payaḥkṣīrayoḥ payaḥkṣīreṣu

Compound payaḥkṣīra -

Adverb -payaḥkṣīram -payaḥkṣīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria