Declension table of ?pavīrava

Deva

NeuterSingularDualPlural
Nominativepavīravam pavīrave pavīravāṇi
Vocativepavīrava pavīrave pavīravāṇi
Accusativepavīravam pavīrave pavīravāṇi
Instrumentalpavīraveṇa pavīravābhyām pavīravaiḥ
Dativepavīravāya pavīravābhyām pavīravebhyaḥ
Ablativepavīravāt pavīravābhyām pavīravebhyaḥ
Genitivepavīravasya pavīravayoḥ pavīravāṇām
Locativepavīrave pavīravayoḥ pavīraveṣu

Compound pavīrava -

Adverb -pavīravam -pavīravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria