Declension table of ?pavaṣṭurika

Deva

MasculineSingularDualPlural
Nominativepavaṣṭurikaḥ pavaṣṭurikau pavaṣṭurikāḥ
Vocativepavaṣṭurika pavaṣṭurikau pavaṣṭurikāḥ
Accusativepavaṣṭurikam pavaṣṭurikau pavaṣṭurikān
Instrumentalpavaṣṭurikeṇa pavaṣṭurikābhyām pavaṣṭurikaiḥ pavaṣṭurikebhiḥ
Dativepavaṣṭurikāya pavaṣṭurikābhyām pavaṣṭurikebhyaḥ
Ablativepavaṣṭurikāt pavaṣṭurikābhyām pavaṣṭurikebhyaḥ
Genitivepavaṣṭurikasya pavaṣṭurikayoḥ pavaṣṭurikāṇām
Locativepavaṣṭurike pavaṣṭurikayoḥ pavaṣṭurikeṣu

Compound pavaṣṭurika -

Adverb -pavaṣṭurikam -pavaṣṭurikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria