Declension table of ?pautimāṣya

Deva

MasculineSingularDualPlural
Nominativepautimāṣyaḥ pautimāṣyau pautimāṣyāḥ
Vocativepautimāṣya pautimāṣyau pautimāṣyāḥ
Accusativepautimāṣyam pautimāṣyau pautimāṣyān
Instrumentalpautimāṣyeṇa pautimāṣyābhyām pautimāṣyaiḥ pautimāṣyebhiḥ
Dativepautimāṣyāya pautimāṣyābhyām pautimāṣyebhyaḥ
Ablativepautimāṣyāt pautimāṣyābhyām pautimāṣyebhyaḥ
Genitivepautimāṣyasya pautimāṣyayoḥ pautimāṣyāṇām
Locativepautimāṣye pautimāṣyayoḥ pautimāṣyeṣu

Compound pautimāṣya -

Adverb -pautimāṣyam -pautimāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria