Declension table of ?paurvapañcālaka

Deva

NeuterSingularDualPlural
Nominativepaurvapañcālakam paurvapañcālake paurvapañcālakāni
Vocativepaurvapañcālaka paurvapañcālake paurvapañcālakāni
Accusativepaurvapañcālakam paurvapañcālake paurvapañcālakāni
Instrumentalpaurvapañcālakena paurvapañcālakābhyām paurvapañcālakaiḥ
Dativepaurvapañcālakāya paurvapañcālakābhyām paurvapañcālakebhyaḥ
Ablativepaurvapañcālakāt paurvapañcālakābhyām paurvapañcālakebhyaḥ
Genitivepaurvapañcālakasya paurvapañcālakayoḥ paurvapañcālakānām
Locativepaurvapañcālake paurvapañcālakayoḥ paurvapañcālakeṣu

Compound paurvapañcālaka -

Adverb -paurvapañcālakam -paurvapañcālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria