Declension table of ?paurvāparya

Deva

NeuterSingularDualPlural
Nominativepaurvāparyam paurvāparye paurvāparyāṇi
Vocativepaurvāparya paurvāparye paurvāparyāṇi
Accusativepaurvāparyam paurvāparye paurvāparyāṇi
Instrumentalpaurvāparyeṇa paurvāparyābhyām paurvāparyaiḥ
Dativepaurvāparyāya paurvāparyābhyām paurvāparyebhyaḥ
Ablativepaurvāparyāt paurvāparyābhyām paurvāparyebhyaḥ
Genitivepaurvāparyasya paurvāparyayoḥ paurvāparyāṇām
Locativepaurvāparye paurvāparyayoḥ paurvāparyeṣu

Compound paurvāparya -

Adverb -paurvāparyam -paurvāparyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria