Declension table of ?pauruṣatā

Deva

FeminineSingularDualPlural
Nominativepauruṣatā pauruṣate pauruṣatāḥ
Vocativepauruṣate pauruṣate pauruṣatāḥ
Accusativepauruṣatām pauruṣate pauruṣatāḥ
Instrumentalpauruṣatayā pauruṣatābhyām pauruṣatābhiḥ
Dativepauruṣatāyai pauruṣatābhyām pauruṣatābhyaḥ
Ablativepauruṣatāyāḥ pauruṣatābhyām pauruṣatābhyaḥ
Genitivepauruṣatāyāḥ pauruṣatayoḥ pauruṣatānām
Locativepauruṣatāyām pauruṣatayoḥ pauruṣatāsu

Adverb -pauruṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria