Declension table of ?paurajānapadī

Deva

FeminineSingularDualPlural
Nominativepaurajānapadī paurajānapadyau paurajānapadyaḥ
Vocativepaurajānapadi paurajānapadyau paurajānapadyaḥ
Accusativepaurajānapadīm paurajānapadyau paurajānapadīḥ
Instrumentalpaurajānapadyā paurajānapadībhyām paurajānapadībhiḥ
Dativepaurajānapadyai paurajānapadībhyām paurajānapadībhyaḥ
Ablativepaurajānapadyāḥ paurajānapadībhyām paurajānapadībhyaḥ
Genitivepaurajānapadyāḥ paurajānapadyoḥ paurajānapadīnām
Locativepaurajānapadyām paurajānapadyoḥ paurajānapadīṣu

Compound paurajānapadi - paurajānapadī -

Adverb -paurajānapadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria