Declension table of ?pauragīya

Deva

NeuterSingularDualPlural
Nominativepauragīyam pauragīye pauragīyāṇi
Vocativepauragīya pauragīye pauragīyāṇi
Accusativepauragīyam pauragīye pauragīyāṇi
Instrumentalpauragīyeṇa pauragīyābhyām pauragīyaiḥ
Dativepauragīyāya pauragīyābhyām pauragīyebhyaḥ
Ablativepauragīyāt pauragīyābhyām pauragīyebhyaḥ
Genitivepauragīyasya pauragīyayoḥ pauragīyāṇām
Locativepauragīye pauragīyayoḥ pauragīyeṣu

Compound pauragīya -

Adverb -pauragīyam -pauragīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria