Declension table of ?paurāgragaṇya

Deva

MasculineSingularDualPlural
Nominativepaurāgragaṇyaḥ paurāgragaṇyau paurāgragaṇyāḥ
Vocativepaurāgragaṇya paurāgragaṇyau paurāgragaṇyāḥ
Accusativepaurāgragaṇyam paurāgragaṇyau paurāgragaṇyān
Instrumentalpaurāgragaṇyena paurāgragaṇyābhyām paurāgragaṇyaiḥ paurāgragaṇyebhiḥ
Dativepaurāgragaṇyāya paurāgragaṇyābhyām paurāgragaṇyebhyaḥ
Ablativepaurāgragaṇyāt paurāgragaṇyābhyām paurāgragaṇyebhyaḥ
Genitivepaurāgragaṇyasya paurāgragaṇyayoḥ paurāgragaṇyānām
Locativepaurāgragaṇye paurāgragaṇyayoḥ paurāgragaṇyeṣu

Compound paurāgragaṇya -

Adverb -paurāgragaṇyam -paurāgragaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria