Declension table of ?paurāṅganā

Deva

FeminineSingularDualPlural
Nominativepaurāṅganā paurāṅgane paurāṅganāḥ
Vocativepaurāṅgane paurāṅgane paurāṅganāḥ
Accusativepaurāṅganām paurāṅgane paurāṅganāḥ
Instrumentalpaurāṅganayā paurāṅganābhyām paurāṅganābhiḥ
Dativepaurāṅganāyai paurāṅganābhyām paurāṅganābhyaḥ
Ablativepaurāṅganāyāḥ paurāṅganābhyām paurāṅganābhyaḥ
Genitivepaurāṅganāyāḥ paurāṅganayoḥ paurāṅganānām
Locativepaurāṅganāyām paurāṅganayoḥ paurāṅganāsu

Adverb -paurāṅganam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria