Declension table of ?paurṇavatsa

Deva

MasculineSingularDualPlural
Nominativepaurṇavatsaḥ paurṇavatsau paurṇavatsāḥ
Vocativepaurṇavatsa paurṇavatsau paurṇavatsāḥ
Accusativepaurṇavatsam paurṇavatsau paurṇavatsān
Instrumentalpaurṇavatsena paurṇavatsābhyām paurṇavatsaiḥ paurṇavatsebhiḥ
Dativepaurṇavatsāya paurṇavatsābhyām paurṇavatsebhyaḥ
Ablativepaurṇavatsāt paurṇavatsābhyām paurṇavatsebhyaḥ
Genitivepaurṇavatsasya paurṇavatsayoḥ paurṇavatsānām
Locativepaurṇavatse paurṇavatsayoḥ paurṇavatseṣu

Compound paurṇavatsa -

Adverb -paurṇavatsam -paurṇavatsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria