Declension table of ?paurṇamāsyadhikaraṇa

Deva

NeuterSingularDualPlural
Nominativepaurṇamāsyadhikaraṇam paurṇamāsyadhikaraṇe paurṇamāsyadhikaraṇāni
Vocativepaurṇamāsyadhikaraṇa paurṇamāsyadhikaraṇe paurṇamāsyadhikaraṇāni
Accusativepaurṇamāsyadhikaraṇam paurṇamāsyadhikaraṇe paurṇamāsyadhikaraṇāni
Instrumentalpaurṇamāsyadhikaraṇena paurṇamāsyadhikaraṇābhyām paurṇamāsyadhikaraṇaiḥ
Dativepaurṇamāsyadhikaraṇāya paurṇamāsyadhikaraṇābhyām paurṇamāsyadhikaraṇebhyaḥ
Ablativepaurṇamāsyadhikaraṇāt paurṇamāsyadhikaraṇābhyām paurṇamāsyadhikaraṇebhyaḥ
Genitivepaurṇamāsyadhikaraṇasya paurṇamāsyadhikaraṇayoḥ paurṇamāsyadhikaraṇānām
Locativepaurṇamāsyadhikaraṇe paurṇamāsyadhikaraṇayoḥ paurṇamāsyadhikaraṇeṣu

Compound paurṇamāsyadhikaraṇa -

Adverb -paurṇamāsyadhikaraṇam -paurṇamāsyadhikaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria