Declension table of ?paunarvācanika

Deva

MasculineSingularDualPlural
Nominativepaunarvācanikaḥ paunarvācanikau paunarvācanikāḥ
Vocativepaunarvācanika paunarvācanikau paunarvācanikāḥ
Accusativepaunarvācanikam paunarvācanikau paunarvācanikān
Instrumentalpaunarvācanikena paunarvācanikābhyām paunarvācanikaiḥ paunarvācanikebhiḥ
Dativepaunarvācanikāya paunarvācanikābhyām paunarvācanikebhyaḥ
Ablativepaunarvācanikāt paunarvācanikābhyām paunarvācanikebhyaḥ
Genitivepaunarvācanikasya paunarvācanikayoḥ paunarvācanikānām
Locativepaunarvācanike paunarvācanikayoḥ paunarvācanikeṣu

Compound paunarvācanika -

Adverb -paunarvācanikam -paunarvācanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria