Declension table of ?paunarnava

Deva

MasculineSingularDualPlural
Nominativepaunarnavaḥ paunarnavau paunarnavāḥ
Vocativepaunarnava paunarnavau paunarnavāḥ
Accusativepaunarnavam paunarnavau paunarnavān
Instrumentalpaunarnavena paunarnavābhyām paunarnavaiḥ paunarnavebhiḥ
Dativepaunarnavāya paunarnavābhyām paunarnavebhyaḥ
Ablativepaunarnavāt paunarnavābhyām paunarnavebhyaḥ
Genitivepaunarnavasya paunarnavayoḥ paunarnavānām
Locativepaunarnave paunarnavayoḥ paunarnaveṣu

Compound paunarnava -

Adverb -paunarnavam -paunarnavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria