Declension table of ?paunarbhavika

Deva

NeuterSingularDualPlural
Nominativepaunarbhavikam paunarbhavike paunarbhavikāṇi
Vocativepaunarbhavika paunarbhavike paunarbhavikāṇi
Accusativepaunarbhavikam paunarbhavike paunarbhavikāṇi
Instrumentalpaunarbhavikeṇa paunarbhavikābhyām paunarbhavikaiḥ
Dativepaunarbhavikāya paunarbhavikābhyām paunarbhavikebhyaḥ
Ablativepaunarbhavikāt paunarbhavikābhyām paunarbhavikebhyaḥ
Genitivepaunarbhavikasya paunarbhavikayoḥ paunarbhavikāṇām
Locativepaunarbhavike paunarbhavikayoḥ paunarbhavikeṣu

Compound paunarbhavika -

Adverb -paunarbhavikam -paunarbhavikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria