Declension table of paudgalika

Deva

MasculineSingularDualPlural
Nominativepaudgalikaḥ paudgalikau paudgalikāḥ
Vocativepaudgalika paudgalikau paudgalikāḥ
Accusativepaudgalikam paudgalikau paudgalikān
Instrumentalpaudgalikena paudgalikābhyām paudgalikaiḥ paudgalikebhiḥ
Dativepaudgalikāya paudgalikābhyām paudgalikebhyaḥ
Ablativepaudgalikāt paudgalikābhyām paudgalikebhyaḥ
Genitivepaudgalikasya paudgalikayoḥ paudgalikānām
Locativepaudgalike paudgalikayoḥ paudgalikeṣu

Compound paudgalika -

Adverb -paudgalikam -paudgalikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria