Declension table of ?pauṣpiñjin

Deva

MasculineSingularDualPlural
Nominativepauṣpiñjī pauṣpiñjinau pauṣpiñjinaḥ
Vocativepauṣpiñjin pauṣpiñjinau pauṣpiñjinaḥ
Accusativepauṣpiñjinam pauṣpiñjinau pauṣpiñjinaḥ
Instrumentalpauṣpiñjinā pauṣpiñjibhyām pauṣpiñjibhiḥ
Dativepauṣpiñjine pauṣpiñjibhyām pauṣpiñjibhyaḥ
Ablativepauṣpiñjinaḥ pauṣpiñjibhyām pauṣpiñjibhyaḥ
Genitivepauṣpiñjinaḥ pauṣpiñjinoḥ pauṣpiñjinām
Locativepauṣpiñjini pauṣpiñjinoḥ pauṣpiñjiṣu

Compound pauṣpiñji -

Adverb -pauṣpiñji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria