Declension table of ?pauṣpi

Deva

MasculineSingularDualPlural
Nominativepauṣpiḥ pauṣpī pauṣpayaḥ
Vocativepauṣpe pauṣpī pauṣpayaḥ
Accusativepauṣpim pauṣpī pauṣpīn
Instrumentalpauṣpiṇā pauṣpibhyām pauṣpibhiḥ
Dativepauṣpaye pauṣpibhyām pauṣpibhyaḥ
Ablativepauṣpeḥ pauṣpibhyām pauṣpibhyaḥ
Genitivepauṣpeḥ pauṣpyoḥ pauṣpīṇām
Locativepauṣpau pauṣpyoḥ pauṣpiṣu

Compound pauṣpi -

Adverb -pauṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria