Declension table of ?pauṣkarasādi

Deva

MasculineSingularDualPlural
Nominativepauṣkarasādiḥ pauṣkarasādī pauṣkarasādayaḥ
Vocativepauṣkarasāde pauṣkarasādī pauṣkarasādayaḥ
Accusativepauṣkarasādim pauṣkarasādī pauṣkarasādīn
Instrumentalpauṣkarasādinā pauṣkarasādibhyām pauṣkarasādibhiḥ
Dativepauṣkarasādaye pauṣkarasādibhyām pauṣkarasādibhyaḥ
Ablativepauṣkarasādeḥ pauṣkarasādibhyām pauṣkarasādibhyaḥ
Genitivepauṣkarasādeḥ pauṣkarasādyoḥ pauṣkarasādīnām
Locativepauṣkarasādau pauṣkarasādyoḥ pauṣkarasādiṣu

Compound pauṣkarasādi -

Adverb -pauṣkarasādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria