Declension table of ?pauṣkalāvata

Deva

NeuterSingularDualPlural
Nominativepauṣkalāvatam pauṣkalāvate pauṣkalāvatāni
Vocativepauṣkalāvata pauṣkalāvate pauṣkalāvatāni
Accusativepauṣkalāvatam pauṣkalāvate pauṣkalāvatāni
Instrumentalpauṣkalāvatena pauṣkalāvatābhyām pauṣkalāvataiḥ
Dativepauṣkalāvatāya pauṣkalāvatābhyām pauṣkalāvatebhyaḥ
Ablativepauṣkalāvatāt pauṣkalāvatābhyām pauṣkalāvatebhyaḥ
Genitivepauṣkalāvatasya pauṣkalāvatayoḥ pauṣkalāvatānām
Locativepauṣkalāvate pauṣkalāvatayoḥ pauṣkalāvateṣu

Compound pauṣkalāvata -

Adverb -pauṣkalāvatam -pauṣkalāvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria