Declension table of ?pauṣkala

Deva

MasculineSingularDualPlural
Nominativepauṣkalaḥ pauṣkalau pauṣkalāḥ
Vocativepauṣkala pauṣkalau pauṣkalāḥ
Accusativepauṣkalam pauṣkalau pauṣkalān
Instrumentalpauṣkalena pauṣkalābhyām pauṣkalaiḥ pauṣkalebhiḥ
Dativepauṣkalāya pauṣkalābhyām pauṣkalebhyaḥ
Ablativepauṣkalāt pauṣkalābhyām pauṣkalebhyaḥ
Genitivepauṣkalasya pauṣkalayoḥ pauṣkalānām
Locativepauṣkale pauṣkalayoḥ pauṣkaleṣu

Compound pauṣkala -

Adverb -pauṣkalam -pauṣkalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria