Declension table of ?pauṇḍravatsa

Deva

MasculineSingularDualPlural
Nominativepauṇḍravatsaḥ pauṇḍravatsau pauṇḍravatsāḥ
Vocativepauṇḍravatsa pauṇḍravatsau pauṇḍravatsāḥ
Accusativepauṇḍravatsam pauṇḍravatsau pauṇḍravatsān
Instrumentalpauṇḍravatsena pauṇḍravatsābhyām pauṇḍravatsaiḥ pauṇḍravatsebhiḥ
Dativepauṇḍravatsāya pauṇḍravatsābhyām pauṇḍravatsebhyaḥ
Ablativepauṇḍravatsāt pauṇḍravatsābhyām pauṇḍravatsebhyaḥ
Genitivepauṇḍravatsasya pauṇḍravatsayoḥ pauṇḍravatsānām
Locativepauṇḍravatse pauṇḍravatsayoḥ pauṇḍravatseṣu

Compound pauṇḍravatsa -

Adverb -pauṇḍravatsam -pauṇḍravatsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria