Declension table of ?pauṇḍranāgara

Deva

NeuterSingularDualPlural
Nominativepauṇḍranāgaram pauṇḍranāgare pauṇḍranāgarāṇi
Vocativepauṇḍranāgara pauṇḍranāgare pauṇḍranāgarāṇi
Accusativepauṇḍranāgaram pauṇḍranāgare pauṇḍranāgarāṇi
Instrumentalpauṇḍranāgareṇa pauṇḍranāgarābhyām pauṇḍranāgaraiḥ
Dativepauṇḍranāgarāya pauṇḍranāgarābhyām pauṇḍranāgarebhyaḥ
Ablativepauṇḍranāgarāt pauṇḍranāgarābhyām pauṇḍranāgarebhyaḥ
Genitivepauṇḍranāgarasya pauṇḍranāgarayoḥ pauṇḍranāgarāṇām
Locativepauṇḍranāgare pauṇḍranāgarayoḥ pauṇḍranāgareṣu

Compound pauṇḍranāgara -

Adverb -pauṇḍranāgaram -pauṇḍranāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria