Declension table of ?pauṇḍramatsyaka

Deva

MasculineSingularDualPlural
Nominativepauṇḍramatsyakaḥ pauṇḍramatsyakau pauṇḍramatsyakāḥ
Vocativepauṇḍramatsyaka pauṇḍramatsyakau pauṇḍramatsyakāḥ
Accusativepauṇḍramatsyakam pauṇḍramatsyakau pauṇḍramatsyakān
Instrumentalpauṇḍramatsyakena pauṇḍramatsyakābhyām pauṇḍramatsyakaiḥ pauṇḍramatsyakebhiḥ
Dativepauṇḍramatsyakāya pauṇḍramatsyakābhyām pauṇḍramatsyakebhyaḥ
Ablativepauṇḍramatsyakāt pauṇḍramatsyakābhyām pauṇḍramatsyakebhyaḥ
Genitivepauṇḍramatsyakasya pauṇḍramatsyakayoḥ pauṇḍramatsyakānām
Locativepauṇḍramatsyake pauṇḍramatsyakayoḥ pauṇḍramatsyakeṣu

Compound pauṇḍramatsyaka -

Adverb -pauṇḍramatsyakam -pauṇḍramatsyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria