Declension table of pauṇḍraka

Deva

NeuterSingularDualPlural
Nominativepauṇḍrakam pauṇḍrake pauṇḍrakāṇi
Vocativepauṇḍraka pauṇḍrake pauṇḍrakāṇi
Accusativepauṇḍrakam pauṇḍrake pauṇḍrakāṇi
Instrumentalpauṇḍrakeṇa pauṇḍrakābhyām pauṇḍrakaiḥ
Dativepauṇḍrakāya pauṇḍrakābhyām pauṇḍrakebhyaḥ
Ablativepauṇḍrakāt pauṇḍrakābhyām pauṇḍrakebhyaḥ
Genitivepauṇḍrakasya pauṇḍrakayoḥ pauṇḍrakāṇām
Locativepauṇḍrake pauṇḍrakayoḥ pauṇḍrakeṣu

Compound pauṇḍraka -

Adverb -pauṇḍrakam -pauṇḍrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria